________________
f
परिशिष्टपर्वणि द्वितीयः सर्गः ।
युमासु रागवान्हस्तिकलेवर निभाव हो ।
"
नाहं काक वासुभिन्नंच्चामि भदसागरे ॥४०५॥ अथ प्रोवाच पद्मश्रीरस्मान्नाथ समुत्सृजन् । त्वं वानर दवात्यन्तमनुतापमवास्यसि ॥ ४० ६ ॥ तथााटव्यामेकस्यामन्योन्यमनुरागिणौ । वानरो वानरौ चास्तां मदा विरहवर्जितौ ॥ ४ ० ७॥ युगपद्दभुजा तौ मिथो बेलाधराविव ।
युगपच्चारुरुहतुः स्पर्धमानाविव द्रुषु ॥४ ० ८ ॥
एकरच्चाष्टाविव युगपञ्च दधावतुः ।
युगपञ्चक्रतुः सर्वमेकचिन्ताविवानिशम् ॥ ४०८ ॥ युग्मम् । रेमाते जाह्नवीतौरवानौरे तौ परेद्यवि । प्लवमानः प्लवङ्गश्चानवधानो ऽपतद्भुवि ॥ ४१० ॥ प्रभावात्तस्य तौर्थस्य चणादपि स वानरः । म मरकुमाराभो भवद्विद्याबलादिव ॥ ४ ११ ॥ वानरी वानरं तं तु दृष्ट्वा प्राप्तं नृरूपताम् । स्त्रीरूपेच्छुर्जहौ प्राणान्वानरस्यैव वर्त्मना ॥ ४९२ ॥ ततश्च वानरौ नारौ द्रागभूदमरौ निभा । नवोभूतेन च प्रेम्णा तं नर परिषखजे ॥ ४१३ ॥ विलेस्तु प्राग्जन्मवानराविव तौ नरौ । श्रविप्रयुक्तावनिशं निशाचन्द्रमसाविव ॥ ४१४ ॥ वानरो यो नोभूतो नारों प्रोवाच सोऽन्यदा । श्रावां देवोभवावो ऽद्य मत्यभूतौ यथा पुरा ॥ ४१५॥