________________
५ काककथा।
दिवाकरकराकान्तं करिकायस्य तस्य तु । संचुकोचापानरन्ध्र मुनविष्ठं पुरा यथा ॥३८४॥ काको ऽथ संवृतापानरन्ध्र करिकलेवरे । बद्धदारे करण्डे ऽहिरिव तस्यौ तथैव सः ॥३८ ५॥ करिकायः स मेघौ सरिता वारिपूर्णया। तरङ्गहस्तैराकृय्य नर्मदायामनौयत ॥३६६ ॥ तरत्प्रवहणमिव तत्कुञ्जरकलेवरम् । रेवयानाथि जलधौ तनक्राणामिवोपदा ॥२६॥ तस्मात्कलेवराभिद्यमानात्प्रविशदर्णसः । वारिणैव कृतदारान्निर्जगाम स वायसः ॥३८८॥ तस्यान्तरौपप्रायस्योयरिष्टात्करिवर्मणः । निषद्य वायमचक्रे विश्वग्दिगवलोकनम् ॥ ३८८॥ अग्रतः पार्थयोः पश्चान्नौराद्वैतं ददर्श सः । दयौ चोडौय याम्यामि तौर नौरनिधेरहम् ॥४ ० ० ॥ उड्डौयोड्डीय च प्राप न प्रान्तं वार्धिवारिणः । भूयो भूयो ऽपि तत्रैव निषमाद कलेवरे ॥ ४ ० १॥
आक्रम्यमाणमभितस्तन्मौनमकरादिभिः । सद्यो निमन्जति स्माब्धी भाराकान्तेव मङ्गिनी ॥४ ० २॥ निममज दिकः सो ऽपि पयोराशौ निराश्रयः । प्राणैश्च मुमुचे सद्यो जलाप्लावभयादिव ॥ ४ ० ३॥
ततो निपन्नवन्येभसन्निभा हि पुरन्धयः । संसारः सागरप्रायः पुरुषो वायमोपमः ॥४०॥