________________
परिशियपर्वणि द्वितीयः सर्गः।
पिवासरपर्वार्थ महिषं तममारयत् । खयं सामुद्रिरुन्मुद्रप्रमोदपुलकाङ्कुरः ॥ ३ ३६॥ ततश्च माहिषं मांसं ग्रामौकुर्वन्महेश्वरः । अवस्थायाभकायापि ददौ तस्मै प्रमोदभाक् ॥३४ ० ॥ तन्माता च शुनौ मांसलुब्धा तवाभ्युपासरत् । समासान्यस्थिरवण्डानि सो ऽपि चिक्षेप तत्वते १३ ४ १॥ खकीयपतिजीवस्य कोकसानि जघास सा । पुच्छेन नृत्यता वाताहतधूमशिखाग्रवत् ॥ ३ ४२ ॥ समुद्रसूनोरेवं च खादतः पिहजाङ्गलम् । मासक्षपणभिक्षार्थों तचैको भ्याययौ मुनिः ॥ ३४३॥ ज्ञानातिशयसंपन्नः सर्वं विलमित मुनिः । विदांचकार च महेश्वरदत्तस्य तादृशम् ॥ ३ ४ ४॥ अचिन्तयन धिगहो अस्थाज्ञानं तपखिनः । यदनाति पितुर्मासमझे च वहति विषम् ॥३४५॥ कौकमानि समांसानि पत्यरनन्तहर्षभाक् । अनाति सारमेयौयमहो ससार ईदृशः ॥३४६।। सम्यगेव परिज्ञाय निर्ययौ तहान्मुनिः । महेश्वरो ऽपि धावित्वा वन्दित्वा च तमब्रवीत् ॥३५०॥ अनात्तभिक्षो भगवम्कि निवृत्तो ऽसि मगहात् । न ह्यभनो ऽहं नावज्ञामकार्षे हघुलो ऽस्मि च ॥४८॥ मुनिरूचे विहरे ऽहं न मांसादस्थ सद्मनि । ततो नायहिष भिक्षां सवेगो ऽभूच मे महान् ॥३४६॥