________________
३ महेश्वरदत्तकथा।
७५
ममर्द पारातैश्च मृत्पिण्डमिव कुम्भकृत् । यध्या चाताडयद्देश्मप्रविष्टमिव कुक्कुरम् ॥ ३ २८॥ किंबहुनार्धपरासुमिव चक्रे महेश्वरः । चौरे ऽपि न तथा कोपो यथा जारे मनस्विनाम् ॥ ३२८ ॥ महेश्वरेण रुष्टेन कृतान्तस्येव बन्धुना । सो ऽथार्धमारितो जारः प्रणश्य कथमप्यगात् ॥३३०॥ स्तोकं च गत्वा पतितो गाडिलोपपतिः म त् । कण्ठोपकण्ठारूडेषु प्राणेविदमचिन्तयत् ॥ ३३१॥ धिग्धिग्मुमधुरेवाहमकार्षे कर्म गहितम् । तत्कामद तीर्थमिव युक्तं मृत्यै ममाभवत् ॥३३२॥ एवं च चिन्तयञ्जारो मृत्वा वीर्य स्ख एव हि । ट्राग्मुक्तगानिलाकुक्षौ पुत्रभूवमियाय सः ॥३३३॥ समये सुषुवे सूनुं गाङ्गिलाथ महेश्वरः । कुण्डमप्यात्मजनितं मन्वानस्तमन्त्रालयत् ॥३३४॥ तस्याः प्रसूतपुत्राया गाङ्गिलाया महेश्वरः । पुत्रप्रेम्णा व्यस्मरत्तं पुंश्चलौदोषमागतम् ॥३३ ५॥ तस्योपपतिजौवन्य पुत्रमूर्तर्महेश्वरः । धात्रौकर्माणि कुर्वाणो न जिहाय प्रमोदभाक् ॥ ३ ३ ६ ॥ वर्धमानं च तं कूर्चकचाकर्षकमर्भकम् । एदयाचे स्थितं दधे सदार्थमिव नद्धनः ॥ ३३ ॥ महेश्वरो ऽन्यदा प्राप्ते पितुर्मरावामरे । महिषं पिटजौवं तमकोणात्तत्पलेच्छया ॥३८॥