________________
OB
परिशिठपर्वणि द्वितीयः सर्गः।
मायाप्रपञ्चवडला बहुला नाम तस्य च । अर्थमातेव माताभूदजातविपुलाशया ॥३१॥ लोभावकरगो ऽर्थसंचयव्यसनी स तु । पिता तस्य विपद्याभूद्देशे तत्रैव मैरिभः ॥३१८॥ पत्युश्च मरणादार्तध्यानानलपतङ्गताम् । जगमषौ तस्य मातापि मृत्वा तत्रैव शुन्यभूत् ॥ ३ १६॥ महेश्वरस्य ग्टहिणौ नामधेयेन गाङ्गिला। महेश्वरस्य गौरौवाभवत्सौभाग्यजन्मः ॥ ३२०॥ श्वश्रूयारहौना च वसत्येकाकिनौ ग्रहे । खच्छन्दचारिण्यभवदरये हरिणीव सा ॥ ३२॥ पतिं वञ्चयमाना च रेमे पुंसापरेण मा। एकाकिनीनां नारीणां सतीत्वं हि कियचिरम् ॥३२२॥ एकाकिनी रहस्याच दृष्दा मकरकेतनः । योषितो हि प्रहरति निर्भीक दव निर्भरम ॥३२३॥ तस्यां च रममाणायां परपुंसा निरङ्कुशम् । अकस्मादन्यदा द्वाराद्देश्सन्यागान्महेश्वरः ॥३२४॥ पुंश्चल्युपपती दृष्ट्वा तं च विसस्तकुन्तलौ । रतायासभयाकम्प्रजङ्घायुद्धान्तलोचनौ ॥३२५॥ परावर्तात्तसंव्यानावग्टहौतोत्तरीयकौ। नमप्रायौ स्खलत्पादौ कान्दिशीको वभूवतः ॥३२६ ॥ युग्मम् ॥ जारं केशेषु दधे ऽथ भल्लूकमिव लुब्धकः । जघान च चपेटाभिर्भूतार्त्तमिव मान्त्रिकः ॥३२७॥