________________
परिशियपर्वणि द्वितीयः सर्गः ।
वटपरोहं तं छत्तं मूषको द्वौ सितासितौ । चठञ्चटति चक्राते दन्तककचगोचरम् ॥२ ० ७॥ अनाप्नुवन्पुमामं तं सो ऽपि मत्तो मतङ्गजः । जधान वटशाखां तां वरमुत्पाटयन्निव ॥९०८॥ वटस्यान्दोल्यमानेन पादेन स पुमान्दृढम् । पाण्यंहिबन्ध तन्वानो नियुद्धमिव निर्ममे ॥२०६॥ गजेन हन्यमानायाः शाखाया मधुमक्षिकाः । मधुमण्डकमुत्सृज्योडिधिरे तोमराननाः ॥२१॥ मक्षिकाम्ता ददंशस्त लोहसन्दशमन्निभैः । तुण्डैः कौकस विश्रान्तै वाष्टिपरैरिव ॥२ ११ ॥ उत्पक्षमतिकारुद्धसङ्गिः स पुमांस्तदा । कृतपक्ष दुवालक्षि कूपानिर्गन्तुमुत्सुकः ॥२१२॥ वटस्थमधुकोशाच्च मधुविन्दुर्मुहुर्मुः । ललाटे न्यपतत्तस्य वार्धान्या वारिबिन्दुवत् ॥ २१३॥ मधुबिन्दुस्तस्य भालानु ठित्वा प्राविशन्मुखे । स तदाखादमाखाद्य सुखं महदमन्यत ॥ २ १४ ॥
श्रूयतां प्रभवामुष्य दृष्टान्तस्य च भावना । यः पुमान्स हि संसारौ याटवौ मा त संसृतिः ॥२१५॥ यो गजो म पुनर्मत्यर्यः कूपो मर्यजन्म तत् । यो ऽजगरः स नरको ये ऽहयस्ते क्रुधादयः ॥२१६ ॥ वटपादो यम्तदायुषको यौ सितासिती । तौ शुक्लकष्णो द्वौ पक्षावायुम्छेद परायणौ ॥२१॥