________________
१ मधुविन्दुपुरुषकथा।
माक्षाद्यम व क्रोधादुरो वनसिन्धुरः । वराक कान्दिशौकं त पुरुषं प्रत्यधावत ॥१८६॥
त्रिभिर्विशेषकम् ॥ मारयिष्याम्यहं याहि थाहौति प्रेरयन्निव । जघान तं मुहुः पृष्ठे वारण: करशीकरैः ॥ १८७॥ स पुमान् कन्दुक दुव निपतनुत्पतन्भिया । प्राप्तप्रायो द्विपेनाप बणच्छन्नमथावटम् ॥ १८ ॥ गजो ऽवश्यं जीवितहत् कूपे जौवामि जातचित् । इति मो ऽदात्तत्र झम्पां जीविताशा हि दुस्खजा ॥ १६८ ॥ वटो ऽवटतटे चाभूत्तत्पादश्चैक आयतः । लम्बमानो ऽभवत्कृपमध्ये भुजगभोगवत् ॥ २० ॥ स पुमानिपतन्कूपे प्राप तत्पादमन्तरा । पालम्ब्य लम्बमानो ऽस्थाद्रज्जुबद्धघटौनिभः ॥२०१॥ करं प्रक्षिप्य कूपान्त: करौ पस्पर्श तच्छिरः । नाशकत्तु तमादात मन्दभाग्य वौषधौम् ॥ २० २॥ दत्तदृष्टिरधोभागे भागधेयविवर्जितः । कूपस्यान्तरजगरं गरीयांसं ददर्श मः ॥२३॥ पतत्कवलवुया तं निरौक्ष्याजगरो ऽपि सः । कूपान्तरपरं कूपमिव वक्त्रं व्यकामयत् ॥ १० ॥ चतुर्वपि हि पक्षेषु चतरो ऽहौन्ददर्श सः। कालिन्दौमोदरम्येव वाणान्प्राणापहारिणः ॥ २० ॥ उत्फणा: फणिनम्ते तु तं दंष्टुं दुष्टचेतसः । फूत्कारपवनानास्यैर मुचन्धमनौनिभैः ॥ २०६॥