________________
परिशियपर्वणि द्वितीयः सर्गः ।
धारिण्यषभदत्ताभ्यां इष्टाभ्यां तदन्तरम् । अकारि पूजा देनस्य जम्बूद्वीपपतेः खयम् ॥१६३ ॥ ततो जम्बूकुमारो ऽपि सर्वालङ्कारभूषितः । वामागारमुपेयाय पत्नौभिस्ताभिरातः ॥ १६४॥ सकलत्रो ऽपि तत्राम्यादार्षभिर्ब्रह्मचर्यभृत् । विकारहेतौ पार्श्वस्थे ऽप्यविकारा महाशयाः ॥१६५॥
इतवानेव भरते ऽस्त्युपविन्ध्याट्रि पत्तनम् । नाम्ना जयपुरं तत्र विन्ध्यो नामाभवन्नृपः ॥१६६॥ उभावभूतां तनयौ प्रथितौ तस्य भूपतेः । श्राख्यया प्रभवो न्यायान्प्रभुनामा तु कन्यसः ॥१६॥ राज्यं जयपुराधीशो ऽन्यदा केनापि हेतुना । प्रभवे मत्यपि ज्येष्ठे प्रभवे ऽदात्कनीयसे ॥१६८॥ प्रभवो ऽप्यभिमानेन निर्गत्य नगराततः । मंनिवेशं विधायास्थाद्विन्ध्याने विषमावनौ ॥ १६८॥ स खाचखननैर्बन्दिग्रहणैर्वमपातनैः । चौरैः प्रकारैरन्यैश्च जिजीव सपरिच्छदः ॥ १७ ॥ एत्य विज्ञपयामासुश्वरास्तस्य परेद्यवि । ऋद्धिं जम्बूकुमारस्य श्रौदस्याप्युपहासिनीम् ॥१७१॥ विवाहमङ्गले चास्य महेन्यान्मिलितान्बहन । कथयामासरत्यर्थमर्थचिन्तामणौनिव ॥ १७२॥ अवस्खापनिकातालोहाटिनीभ्यां समन्वितः । विद्याभ्यां सतदैवागाद्धारिणौतनयोकसि ॥१७३ ॥