________________
परिशिष्टपर्वणि द्वितीयः सर्गः।
गन्धकारिकया तस्य सुमनोदामगर्भितः । जात्याश्वकन्धरावको धम्मिलो मूर्धनबध्यत ॥१४ ३ ॥ पर्यधाद्धारिणीसूनुस्तारे मौनिककुण्डले । मुखाजमान्तविश्रान्तमरालमिथुनश्रिणौ ॥१४४॥ मुक्ताहारं परिदधे जम्बूरानाभिलम्वितम् । लावण्यसरितः फेनबुडुदावलिमन्निभम् ॥१४५॥ स चन्दनविस्तिप्ताङ्गः सर्वाङ्गामुनमौक्तिकः । राकाशशाश्वत्तारामालाभिः शुभे भृशम् ॥१४६॥ देवदूव्ये वादूये सदशे श्वेतवाममौ । विवाहमङ्गलकृते पर्यधादृषभात्मजः ॥१४७॥ अथ जात्याश्वमारूढो मायरातपवारणः । श्रात्मतल्यवयोवेषानुचरैः परिवारितः ॥१४८॥ नौरङ्गौछन्नवदनो गौयमानोरुमङ्गलः । उत्तार्यमाणलवणो वधूटीभ्यां च पार्श्वयोः ॥१४६॥ निनदन्मङ्गलातोद्यः पठन्मङ्गलपाठकः । विवाहमण्डलद्वारमार्षभिस्त्वरितं ययौ ॥१५॥
चिभिर्विशेषकम् । दध्यादिमङ्गलद्रव्यैर्ददावर्घ सुवामिनौ । तत्र जम्बूकुमारस्य मारस्येव वपुमतः ॥ १५१॥ शरावसन्पुटं द्वारि वगिर्भितमहिणा । भङ्का सो ऽगान्मावरह ग्रह कल्याणसम्पदः ॥१५२॥