________________
जम्बूखामिविवाहः ।
ततो नैमित्तिकमुखात्तैरिभ्ये षभेण च । विवाहलग्न निर्णिन्ये तद्दिनात्सप्तमे दिने ॥ १३२ ॥ महेभ्या भ्रातर दूव ते ऽब्रावप्येकचेतमः ।
2
मभूय कारयामासु' स्फार मुद्दाहमण्डपम् ॥ ३३ ॥ विचित्रवर्णैर्वासोभिरुतोचस्तत्र चाभवत् । सन्ध्याभ्रखण्डैरादृष्टेरन्तरिक्षलादिव ॥ १३४॥ तत्रोच्चूल लतान्याभान्मुनादामानि सर्वतः । स्वकीयमंशु मर्नस्वं न्यामौकृतमिवेन्दुना ॥ १३५ ॥ तोरणैर्नितरां तारवांतान्दोलित पक्षवैः । मण्डपो ऽभाद्वराज्ञानसजामिव विपञ्चयन् ॥ १३६ ॥ शुशुभे मण्डपो विब्बक्स्वस्तिकन्यस्तमौक्तिकैः । उप्तवजावन्तरिवोद्धृत्यै मङ्गलशाखिनाम् ॥१३७॥ प्रक्षेपि वर्णके जम्मुहर्ते दोषवर्जिते । कौन: मो ऽभाइलातप द्ववार्यमा ॥१३८॥ कन्यका श्रपि ताः चिप्ता वर्णके नाचरन्वहिः । राजपत्य वासूयेपश्यताया नियोजिताः ॥ १३८ ॥ कुमारश्च कुमार्यश्च स्वस्वस्थानस्थिता श्रथ । विधिवन्मङ्गलन्नानमकार्यन्त शुभे चले ॥ १४० ॥ तदर्षभसुनोश्च च्याव्यमानाः पयो वभुः । श्रामन्नोत्पाटभीत्याश्रु मुञ्चन्त इव कुन्तलाः ॥ १४१ ॥ केशाश्चम्बूकमारम्य गन्धकार्यो ऽध्यवामयन् ।
स्नातम्या
कर्पूरागुरुधूमेनोत्तंसलौलां वितन्वता ॥ १४२ ॥