________________
परिशिठपर्वणि द्वितीयः सर्गः ।
कुमारो ऽप्यवदामदादेशे ऽस्मिन्ननुष्ठिते । प्रव्रज्यायां न वार्यो ऽह बुभुक्षु जनादिव ॥१२१॥ श्रामेत्युक्त्वा च पितरौ कथयामासतर्दुतम् । कन्यापिणामिभ्यानामष्टानां करुणापरौ ॥ १२२॥ कन्या सु व्यूढमाचासु पुत्रो नः प्रव्रजिष्यति । विवाहमप्यमावादपरोधात्करिति ॥१२३॥ पश्चादपि हि चेत्पश्चात्तापपापं करिष्यथ । मा स्म कृढ़वं तदुद्दाहं दोष' कथयतां न नः ॥१२४॥ अष्टावपि महेन्यास्ते सकलचाः सबान्धवाः । कि कार्यमिति निर्गत मलपन्ति स्म दुःखिताः ॥१२॥ श्रुत्वा च तेषां संलाप कन्याम्ता एवमूचिरे । पर्यालोचेन पर्याप्तमाप्ताः टणत निर्णयम् ॥१२६॥ जम्वूनाम्ने प्रदत्ताः स्मो ऽस्माकं भर्ता स एव हि । देया न वयमन्य लोके ऽप्येतदधौयते ॥११॥ सकन्जल्पन्ति राजानः मकब्जन्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते चौण्येतानि महत्मकृत् ॥१२॥ पिटपादः प्रदत्ताः स्मस्तस्मादृषभसूनवे । स एव गतिरस्माकं वयं तदशजीविताः ॥१२६॥ प्रव्रज्या मितरदापि यद्यज्जम्बूः करिष्यति । तदेव पतिभनानामस्माकमपि युज्यते ॥१३०॥ ते कन्यापितरो जम्बूपितुराख्यापयन्निति । सब्जौभवन्तदाहाय प्रमाणं प्रथम वचः ॥१११॥