________________
जम्बूस्वामिविवाहः। वाह्यालौभरियं पनि श्रेणिकस्य महीपतेः । वाह्यमानतुरङ्गाणां फेनबुदुददन्तुरा ॥२२॥ राज्ञो मत्तद्विपालानरूपतां सूचयन्त्यमौ । तहन्धत्व चितस्कन्धा नगरप्रान्तपादपाः ॥२३॥ श्रमूनि गोकुन्लान्यार्य रम्याण्षभभाश्तः । उत्कर्णतर्णककुलान्युद्दामरथनिखनात् ॥२४॥ एते च मार्ग तरुणा सहकाराः कृशोदरि । मारखतौषधौभूतपन्नवाः पिकयोषिताम् ॥२५॥ मृगा वायुमिवारूढ़ा रथनिषिभौरवः । प्रायः प्रयान्त्यमौ व्यो न्नि जिहासन्तो महौमिव ॥२६॥ मृगाक्षौक्षुवणेष्वेते ऽरघट्टा वारिवर्षिणः । मूर्त्यन्तरजषः पृष्टव्यां पुष्करावर्तका दुव ॥२७॥ द्रष्टव्यदर्शनैरेवं पत्नौं पथि विनोदयन् । जगाम वैभारगिरिमृषभः सपरिच्छदः ॥२८॥ सप्तभिः कुलकं ॥ जायाफ्तौ ताबव्ययावृत्तरतरथो रथात् । वैभारपर्वतोद्यानदिदृक्षानृत्यदाशयौ ॥२८॥ प्रत्येकं नामधेयानि पृच्छन्तीमध्वशाखिनाम् । खादूनि निझंरजलान्याचामन्तों मुहुर्मुडः ॥ ३० ॥ तरुच्छायास मान्द्रास विश्राम्यन्तौं पदे पदे । सुखम्पशं विदधतौं शीतलैः कदलौदलैः ॥३१॥ म्म थमानां कालापैगशावेषु वत्सलाम् । प्रकारोपितवालासु वानरौव्वतिसस्पृहाम् ॥३२॥