SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। इतश्च नगरे राजग्टहे राजशिरोमणिः । श्रेणिको ऽपालयद्राज्यं प्राज्यश्रौर्मघवानिव ॥१॥ तत्पर्षझूषणं श्रेष्ठौ श्रेष्ठो धर्मेण कर्मणा । नाम्ना ऋषभदत्तो ऽभन्नरर्षभधुरधरः ॥२॥ अहंन्देवो गुरुः साधरित्येव स दिवानिशम् । जजाप सर्वाभिमतमिद्धिमन्त्राक्षरोपमम् ॥३॥ गुरुवातकक्षोदममनमभवत्सदा । प्रशान्तदुर्ध्यानमलं तनानोवारि निर्मलम् ॥ ४ ॥ मरोवरसेव जस्तं फल मार्गतरोरिव । तस्यैश्वर्यमभूत्केषां केषां नैवोपकारकम् ॥५॥ धर्मानुमारिणौ मत्या गत्या हस्यनुहारिणौ । मधर्मचारिणौ तस्य धारिणौत्याख्ययाभवत् ॥६॥ तस्या गुणोषु भूयःसु गान्भीर्यादिषु सत्खपि । प्रयत्नः सुष्टु शौले ऽभूच्छौलाका हि कुलस्त्रियः ॥७॥ सतौ मवौतमर्वाङ्गा नौरगोशोभिनौ च सा । मंचचार करस्पर्शाम हेव तरणेरपि ॥८॥ गुणैरत्यन्तविमलै मा शौलविनचादिभिः । पत्युर्य नीयत इदि मध्येवाधर्धीव जागवौ ॥ 1 नखमासवदन्योन्यं तयोर्नित्यावियुकयोः । अभूदखण्डितं प्रेम द्विशरीरैकचेतमोः ॥ १० ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy