________________
४४
परिशिष्ठपर्वणि प्रथमः सर्गः।
इतो ऽस्माकं वियुक्तानां विद्युन्मालिदिवौकसः । समागमः पुनः क्वापि भविव्यत्यथवा न वा ॥ ४ ७१ ॥ ऋषिराख्यच्च सन्तौभ्याश्चत्वारो त्रैव पत्तने । समुद्रः प्रियसमुद्र कुबेरः सागरो ऽपि च ॥ ४ ७२॥ तेषां चतुर्णी चतसः पुग्यो यूयं भविव्यथ । मय॑त्वमौयुषा भावौ तत्र वो ऽनेन सङ्गमः ॥४ ०३॥
सुरासुरैः सेवितपादपद्मः श्रीवर्धमानो ऽपि कृपासमुद्र. । भव्याजसूर्यो ऽतिशयर्द्धिपात्रं
विहर्तमन्यत्र ततो जगाम ॥४७४॥ इत्याचार्यौहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये जम्बस्वामिपूर्वभववर्णनो नाम प्रथमः सर्गः ॥१॥