________________
जम्बूखामिपूर्वभवः । तम्प्रमादादधिगता भवस्थासारता मया । ततस्तस्माद्विरतो ऽस्मि वौवधादिव भारिकः ॥४३८॥ तत्सर्वथानुजानौथ प्रव्रज्याग्रहणाय माम् । प्रत्यूषो मोहतमसः शरणं सागरो ऽद्य मे ॥ ४३८ ॥ पितराव चतुर्वत्स व्रतं मादत्व यौवने । नाद्यापि पूर्यते ऽस्माकं लकौडालोकजं सुखम् ॥ ४ ४ ० ॥ अत्यन्तं निर्ममो ऽभूस्वं कथमेकपदे ऽपि हि । असंस्तुतानिवायुभन्यदस्मान्विजिहामसि ॥४४ १॥ यदि भक्तो ऽमि यद्यस्मानाच्च्य च गमिष्यसि । तनकारकवाढला भवित्री रमनावयोः ॥ ४४२॥ इत्यनादिशतोः पित्रोः शिवो गन्तुमनौश्वरः । तत्रैव सर्वमावद्यनियमानावयत्यभूत् ॥ ४ ४ ३ ॥ मुनेः सागरदत्तस्य भिव्यो ऽहमिति निश्चयो । तस्थौ स मौनमालम्ब्य मौनं सर्वार्थसाधकम् ॥४ ४ ४ ॥ बलादप्यामितो भोक्तुं न किंचिद्दुभुजे चमः । मह्यं न रोचते किंचिदित्येकमवदन्मुः ॥ ४ ४ ५॥ एवमुढेजितो राजा शिवेन शिवकाक्षिणा । दभ्यपुत्रं दृढध ममाहृय समादिशत् ॥ ४६॥ बतार्थमविसृष्टेन शिवेन तनयेन मे। मौनमालम्बितं वत्स गावनिठुरचेतसा ॥४ ४ ७॥ मोधफाल दव द्वौयौ करीव प्रभवन्मदः । भोजनायापि यतते न म चाटुशतैरपि ॥४४८॥