SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ जम्बूखामिपूर्वभवः । अनेकराजतनयपरिवारो ऽथ सागरः । श्रददे व्रतममृतं मागराचार्य सन्निधौ ॥ ४९६ ॥ विविधाभिग्रहधरो गुरुसेवापरायण । क्रमात्सागरदत्तो ऽभूच्छ्रतमागरपारगः ॥ ४१० ॥ न दूरे तपसः किचिदिति प्रत्ययकारकम् । अवधिज्ञानमुत्पेदे मागरस्य तपस्यतः ॥ ४ १८ ॥ भवदेवस्य जोवो ऽपि पूर्ण काले दिवः । तत्रैव विजये वीतशोकायां पूःशिरोमणौ ॥४१८ ॥ पद्मरथाभिधानस्य महद्भैरवनीपतेः । महिष्यां वनमालायां शिवो नाम सुतो ऽभवत् ॥ ४२० ॥ युग्मम् ॥ स पायमानो यत्नेन कन्पद्रुम वोगतः । क्रमेण कलयन्वृद्धिं काकपक्षधरो ऽभवत् ॥ ४ २१ ॥ साचिमात्रीकृतगुरौ तस्मिन्प्राज्ञशिरोमणौ । मिथो गृहीतसङ्केता दूव सचक्रमुः कलाः ॥ ४२२॥ यौवने पर्यणैषौत्स राजकन्याः कुलोद्भवाः । मंपृक्तश्चाशुभत्ताभिर्लताभिरिव पादपः ॥ २३ ॥ मकलत्रस्य चान्येद्युः प्रासादे तभ्य तस्थुषः । मागरर्षिः पुरौवाह्योपवने ममवामरत् ॥ ४ २४ ॥ तत्र कामममृद्भाख्य' सार्थवाहो महामुनिम् । तं प्रत्यलाभयद्भक्त्या मामक्षपणपारणे ॥ ४२५ ॥ गृहे कामसमृद्धस्य पात्रदानप्रभावतः । वसुधारापतद्व्योम्नः पात्रे दानाद्धि किं नहि ॥ ४ २ ६॥ ३६
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy