________________
परिशिष्यपर्वणि प्रथमः सर्गः
अचिन्तयञ्च यादृग्धि श्रूयते मेरुरागमे । तादृगभ्रमयः मो ऽयं काप्य हो रमणीयता ॥४ ० ५॥ एवं मेनिभ मेघमाण्डल तस्य पश्यतः । नाभूदवाङ्मग्वौ दृष्टिविलग्नेव तदन्तरे ॥ ४ ० ६॥ कुमारो ऽपश्यदुत्यग्यो यावत्तन्मेघमण्डलम् । वारिबुङ्दवत्तावत्तडिलीय ययौ क्वचित् ॥ ४ ० ७॥ कुमारो ऽचिन्तयश्चैव क्षणिको ऽयं यथाम्बुदः । तथा शरीरमप्येतत्का कथा सम्पदा पुनः ॥ ४ ० ८॥ यत्प्रातस्तन्त्र मध्यान्हे यन्मध्याहे न तनिशि । निरौक्ष्यते भवे ऽस्मिन्ही पदार्थानामनित्यता ॥४०॥ विवेकजलमिकम्य मयंजन्ममहौरहः । मकामनिर्जरासारं तलामि व्रतं फलम् ॥ ४ १ ० ॥ सुधीः मागरदत्तो ऽथ पर वैराग्यमुद्दइन् । बतादानाय पितरावापप्रच्छ कृताञ्जलिः ॥ ४ ११॥ पितरावूचतुर्वत्स यौवने ऽपि व्रताग्रहः । वौणायां वाद्यमानायां शास्त्रपाठ वैष ते ॥ ४ १ २॥ इदानौं युवराजस्वं राजापि त्वं भविष्यसि । राज्यं चिरं पान्तयित्वा रहीयाः ममये व्रतम् ॥४ १३॥ मागरो व्याहरन्यज्याः प्रत्याख्याता मया श्रियः । परिवज्यामुपादातं तदादिशथ किं न माम् ॥ ४ १४॥ इत्याग्रहकुठारेण प्रेमपाशं तयो' सुधीः । चिच्छेदाथान्वमन्येतां तो व्रतग्रहणाय तम् ॥४१५॥