________________
जम्बूखानिपूर्वभवः ।
संपूर्णदोहदा साथ महादेवौ यशोधरा ।
वलव कलयामास लावण्यमधिकाधिकम् ॥ ३८४ ॥ पूर्णे च समये ऽत महिषौ चक्रवर्तिनः ।
उत्तमं तनुजन्मानं गङ्गेव कनकाम्बुजम् ॥ ३९५ ॥ यशोधराया उत्पन्नदोहदानुगतां नृपः । सागरदत्त इत्याख्यां तस्यास्त शुभेऽहनि ॥ ३८६ ॥ धात्रीभिर्लायमानञ्च पयःपानादिकर्मभिः | शाखौवासादयहृद्धिं राजपुत्रः क्रमेण सः ॥ ३८७॥ वक्तुं प्रवीणतां प्राप्तः स कुमारो ऽध्यजीगपत् । उद्यम्य काञ्चनलतामुत्सुकं शुकशारिकाः ॥ ३८८॥ प्रौढौभवन्सुहृद्भिश्च स रेमे रत्नकन्दुकैः । पौनांसभूमिकारङ्गनृत्यन्माणिक्य कुण्डलः ॥ ३८८ ॥ ममये स नरेन्द्रेण नियुक्तो गुरुसन्निधौ । गुरोः कलाः परिपपौ कूपादप वाध्वगः ॥ ४० ० || विश्वस्यापि मृशं नेत्रकैरवाणि प्रमोदयन् । शशौव संपूर्णकलः प्रतिपेदे स यौवनम् ॥ ४ ० १ ॥ स्वयंवरागताः कन्याः पितृभ्यां पर्यणायि सः ।
३७
एता हि पात्रमायान्ति रत्नाकर मिवापगाः ॥ ४० २ ॥ श्रनङ्घाहौभिरुदेव करेणुभिरिव द्विपः ।
ताराभिरिव शीतांशुस्ताभिः सममरस्त सः ॥ ४० ॥ नारीभिरन्यदा क्रौडन्प्रासादे मदनोपमः ।
मेरुसन्निभमाकाशे स ददर्शाभ्रमण्डलम् ॥४ ० ४ ॥