________________
३६
परिशिष्टपर्वणि प्रथमः सर्गः ।
का हि पुंगणना तेषां ये ऽन्यशिक्षाविचक्षणाः । ये खं शिक्षयितुं दक्षास्तेषां पुगणना नृणाम् ॥ १८३॥ भवदेवो ऽवदत्साधु शिचितोऽस्मि त्वयानघे । श्रानीतः पथि जात्यन्ध दूव यानहमुत्पथे ॥ ३८४ ॥ तदद्य खजनान्दृष्ट्वा यास्यामि गुरुसन्निधौ । व्रतातीचारमालोच्य तथ्ये ऽहं दुस्तपं तपः ॥ ६८५॥ नागिलाप्यवदत् किं ते स्वजनैः स्वार्थभागमव । मूर्तिमन्तो हि ते विघ्ना भाविनो गुरुदर्शने ॥ ८६॥ तगच्छ गुरुपादान्ते दान्तात्मा व्रतमाचर । प्रव्रजिघ्याम्यहमपि व्रत्तिनोजनसन्निधौ ॥ ३८७॥ भवदेवो ऽथ वन्दित्वाद्विग्यानि समाहितः । ar गुर्वन्ति कार्षीत्कृत्यमालोचनादिकम् ॥ ३८८ ॥ श्रामयं निरतोचारं भवदेवः प्रपातथन् । कालं कृत्वादिकल्ये ऽभ्रुच्छक्रमामानिकः सुरः ॥ ३८८॥ द्वतश्च भवदत्तस्य जीवः खर्गात्यरिच्युतः । विजये पुष्कलावत्यां विदेहोवशिरोमणौ ॥ ३८० ॥ नगयीं पुण्डरीकियां वज्रदत्तस्य चक्रिणः । यशोधराभिधानाया राज्याः कुचाववातरत् ॥ ३८९ ॥ युग्मम् । तस्मिन्नुपागते कुत्रिसरोवरमरालताम् ।
भूद्यशोधरा देव्या दोहदो ऽम्भोधिमन्जने ॥ ३८२ ॥ तताम्भोधिनीच्यां सौतानद्यां महीपतिः ।
क्रौड़वा महादेव तद्दोहदमपूरयत् ॥ ३९३ ॥