SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ३४ परिशिपर्वणि प्रथमः सर्व । भूयो ऽपृच्छत्स मुनिरार्यवत्सूनुना प्रिया । भवदेवेन या त्यक्ता नवोढा साम्ति वा न वा ॥ ६१॥ सा दद्ध्यौ भवदेवोऽयं नूनमात्तत्रतो ऽग्रहात् । यदि वा वर्तयाम्येनमनेनम सिहागतम् ॥६॥ उवाच चिन्तयितैवमार्यवतीसुतः । त्वमेव भवदेवोऽमि किमिदानास्तपोधन ॥६६३॥ भवदेवो साधु याहमुपतचितः । म एव भवदेवोऽमि नागिताजीवितेश्वरः ॥ ३६४| तदाग्रजोपरोधेन तां विमुच निरीयुषा । अनिच्छापि हि मया व्रतमादावि दुष्करम् ॥ ॥ विपन्ने सान्प्रतं भ्रातर्यहमङ्कुयवर्जितः । नागिता मा कथमभृदित्यागां तद्दिदृक्षया ॥ ३ ६ ६ नागिला चिन्तयामास चिराहृष्टां हि नामौ । नहि प्रत्यभिजानाति परावृत्तवयोगुणाम् ॥ ६७॥ श्रात्मानं ज्ञापयाम्देनमिति प्रोवाच नागिला । नागिला सास्म्यहं हन्त नवोढात्यानि या वया ॥३॥ एतावता च कालेन यौवनेऽपि व्यतोपुषि । किं नाम मयि तावं पुष्ठाशय विसृयतान् ॥ ८ मुक्का रनचचं स्वर्गापवर्ग फलदायकम् । वराटिकामाsनिभां मा ग्रहौमीं महाशय ॥ ४७= ॥ श्रयन्तघोरनरकपातप्रतिभुवामहो । विषयाणां स्मरावाणां मा गात्रं भेदनीयताम् ॥३१ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy