________________
जम्बूस्खामिपूर्वभवः । भवदेवो ऽप्यदो दयौ नागिला प्रेयसौ मम । प्रेयांस्तस्या अहमपि विरहो हो योरभूत् ॥३५० ॥ भ्रातुरेवोपरोधेन व्रतं चिरमपालयम् । तस्मिंस्तु स्वर्गते किं से व्रतेनायास हेतुना ॥३५ १॥ न तथा व्रतकष्टेन दुष्करेणास्मि पीडितः । यथा तद्विरहेणोच्चैर्भविष्यति कथं नु मा ॥२५२॥ गजीव वारौपतिता पद्मिनौव हिमाविला । मरालोव मरुगता वलौव ग्रीष्मतापभाक् ॥३५ ३ ॥ यूथभ्रष्टेव हरिणी पाशवढेव शारिका । सा मन्ये दैन्यभाग्लोकानुकम्प्यैव भविष्यति ॥३५४॥ युग्मम् । यदि प्रास्यामि जीवन्तौं तां प्रियामायतेक्षणाम् । तदद्यापि हि गाहस्थरतो रंस्थे तया सह ॥३५॥ चिन्तातन्तुभिरेव स्व नियच्छन्नूर्णनाभवत् । स्थविरोननापृच्छय भवदेवो विनिर्ययौ ॥३५६॥ वणे जगाम च ग्रामं सुग्रामं राष्ट्रकूटभूः । नस्यौ च संवृतदारबाह्यायतनसन्निधौ ॥३५७॥ गन्धमाल्यधारा नारौ ब्राह्मण्या मममेकया । तत्राभ्यागान्मुनिरसावित्यवन्दत तं च सा ॥३५ ८॥ पप्रच्छ भवदेवस्तां राष्ट्रकूटः म आर्यवान् । पनी च रेवतौ तस्य भने जीवति वा न वा ॥३५८ कथयामास साप्येवमार्यवावेतौ च सा । व्यपद्यतां तयोश्चागाड्यान्कालो विपन्नयोः ॥३६ . ॥