________________
जम्बूखामिपूर्वभवः ।
३१ अहं तु सोदरो ऽमुव्य दावावां स्नेहलौ मिथः । तदनेनाविसृष्टस्य न्याय्यं व्याघुटनं न मे ॥ २८॥ भनपानादिभारेणाकान्तो ऽयं नूनमग्रजः । ततो ममायबोढुं प्रसीदन्तभाजनम् ॥२८॥ चिराभ्यागतं श्रान्तं ज्वायांस भ्रातरं मुनिम्। अमुक्त्वा तदमुं स्थाने न निवर्तितमुत्सहे ॥ ३ ॥ मासौ वलेदिति मनोव्याक्षेपार्थ कनौयमः । गार्हस्यवाती प्रास्त भवदत्तो महामुनिः ॥३३१॥ एते ते ग्रामपर्यन्तपादपाः पान्यमण्डपाः । भ्रातरावां वानरवद्येषु खैरमरंखहि ॥ ३ ३ ३॥ सरोवराणि तान्येतान्यावाभ्यां यत्र शैशवे । अकारि नलिनीनालैरिटीः कण्ठयोर्मियः ॥३३३॥ एताच ग्रामपर्यन्तभूमयो भूरिवालुकाः । यत्रावां वालुकाचैत्यक्रौडां प्रावृव्यवहि ॥३३ ४ ॥ भवदत्तो ऽनुजन्मानमेवमध्वनि वार्तयन् । जगाम ग्राममाचार्यपादपझैः पविचितम् ॥ ३३५॥ मानुज भवदत्तर्षि वसतिद्वारमागतम् । निरौक्ष्य चुन्नकाः मोचुः कृतवक्रोष्ठिका मियः ॥३ ३ ६ ॥ दिव्यवेषधरो नूनमनुजो मुनिनामुना । प्रनाजयितुमानौत: स्व मत्यापयितुं वचः ॥ ३४ 9' सूरिरूचे भवटत्त तरुण. को ऽयमागतः । मोऽवदद्भगवन्दौवां जिचर्मे ऽनुजो यमौ ।३३८॥