________________
जम्बूखामिपूर्वभवः ।
सो ऽन्यदा रथिको मार्गसुहवल्कलचौरिणः । तच्चौरदत्तं स्वर्णादि विक्रीणानो चमत्पुरे ॥२१८॥ यद्यस्य यस्य चौरेणापहृतं स म तद्धनम् । उपलक्ष्यारक्षकाणामूळवाहुरचौकथत् ॥२१६॥ संयम्य च स पार गजद्वारमानौयत । तं च राजानुजो ऽद्राक्षीदृशा जौवातुकल्पया ॥२२॥ तमुपालक्षयदल्लचौरी मार्गोपकारिणम् । अमोचयच्च सन्तो हि नोपकारस्य घसाराः ॥२२१॥
मोमचन्द्रो ऽपि पुत्रं स्वमपश्यन्नम्भमदने । वृक्षाद् वृक्ष नेत्रजलैः मिञ्चन्निव निरन्तरम् ॥९२२॥ प्रसन्नचन्द्रप्रहितैनरैर्वकलचौरिणः । प्रवृत्तौ कथितायां च सो ऽभूदुवानलोचनः ॥२२३॥ परं सुतवियोगेन तेन तस्थातिरोदनात् । अहो ऽपि रात्रौकरणमन्धत्वमुदपद्यत ॥२२॥ स जरत्तापसो ऽन्यैश्च तपासब्रह्मचारिभिः । तापमैस्तपसः प्रान्ते फलादिभिरपार्यंत ॥२ २५॥ पूर्णेषु दादास्वव्देष्वन्यदैवमचिन्तयत् । प्रसन्नचन्द्रावरजो रजन्यधैं प्रबोधभाक् ॥२२६॥ विपेदे मन्दभाग्यस्य जातमात्रस्य मे प्रसूः । कुमारभृत्यामकरोत्तातो ऽरण्ये वसन्नपि ॥ २२ ॥ अहर्निशं कटिस्थेन मया दूर दुरात्मना । तपःकष्टादप्यधिक कष्टमुत्पादितं पितुः ॥२२॥