________________
१०
परिशिष्टपर्वणि प्रथमः सर्गः ।
अनिच्छतोऽपि तस्यर्षैर्नापितो गणिकाज्ञया । शूर्पोपमान्यादनखानदुम्वनुदतारयत् ॥ १८५ ॥ कृत्वा वल्कलचौरापनयन मा पणाङ्गना । तं कुमारं स्वपयितुं वराशिं पर्यधापयत् ॥ १८६॥ sarafadi मे मापनैषोर्महामुने ।
स वल्कलापनयनादिति बाल इवारटत् ॥ १८७॥ darataमहर्षीणामतिथौनामिहाश्रमे । उपचारपदं तत्तत्प्रतीच्छसि किं नहि ॥ १८८ ॥ त्वमस्मदाश्रमाचारानौदृशांतीच्छसि । तदा हि लक्ष्यसे वस्तुमुटजं मुनिपुत्रक ॥ १८९॥ ततस्तद्वासलोभेन स तापसकुमारकः । नाङ्गमप्यधुनोन्मन्त्रवशीकृत दवोरगः ॥ १८० ॥ तत्केशपाशं जटिलं तैलेनाभ्यज्य सा स्वयम् । ऊर्णापिण्डमिव शनैर्विवत्रे वरवर्णिनी ॥ १८१ ॥ श्रभ्यव्य मृज्यमानाङ्गस्तथा मोमेन्दुभूरभूत् । कण्डूय्यमान टूव गौः सुखनिद्राणलोचनः ॥ १९२॥ गणिका स्वपयित्वाथ कवोर्गन्धवारिभिः । तमामोदय्याणि वस्त्राण्याभरणानि च ॥ १८३॥ तयैकस्या दारिकायाः पाणिग्रहमकारि सः । सामान्य करता गार्हस्थश्ररिवाङ्गिनी ॥ १८४॥
वधूवर (च गायन्त्यः सर्वास्तस्युः पणाङ्गनाः । दध्यावृषिकुमारस्तु ऋषयोऽमी पठन्ति किम् ॥ १८५ ॥