________________
परिशिष्यर्वणि प्रथमः खर्गः।
रथ्यपृच्छत्कुमार वं व गमिष्यमि सो ऽवदत् । गमिष्याम्याश्रमपदं महर्षे पोतनाभिधम् ॥१६३॥ रथ्यवादीदहमपि थियासुः पोतनाश्रमम् । ततो ऽन्वगात्तमग्रेगूमिव वल्कलचौर्यपि ॥ १६४॥ म तापमकुमारो ऽपि पथि यारथिकप्रियाम् । रथाधिरूढां तातेति भाषते स्म मुहुर्मुहुः ॥१६५ ॥ रथिनं तत्प्रियावोचत्केयमस्योपचारगौः । यत्तापसकुमारो ऽयं मयि तातेति जल्पति ॥ १६६ ॥ रथिकः स्माह मुग्धो ऽयमस्त्रीके ऽस्मिन्चने वमन् । स्त्रीपुंमयोरभेदजो नर बामपि मन्यते ॥१६॥ प्रवीयमानान्दृष्ट्वाश्वानूचे वल्कलचौर्यदः । वाह्यन्ते किमनौ तात मृगा नाहन्यदो मुनेः ॥१६॥ व्याजहाराथ रथिकः स्मित्वा वल्कलचौरिणम् । इंहो कदमेवैषां मृगाणां नात्र दुयति ॥१६॥ रथिको मोदकान्वादून्ददौ वल्कलचौरिणे । सो ऽखादच्च तदास्वादसुखमनो जगाद च ॥१७॥ ईदृशानि वनफलान्यहमग्रे ऽप्यखादिषम् । महर्षिभिः प्रदत्तानि पोतनाश्रमवासिभिः ॥११॥ अभूच मोदकाखादात्योतनं गन्तुमुत्सुकः । कषायरूक्षेनटितः स बिल्वामलकादिभिः ॥१०॥ रथिनचाभवाद्धं चौरेणैकेन दोमता ॥ रथो गाढप्रहारेण तं चौरं निजधान च ॥१०३॥