________________
परिशिष्ठपर्वणि प्रथमः सर्गः।
निरामया निरातङ्काः मंतष्टाः परमायुषः । वसन्ति तत्र सुषमाकालजाता दूव प्रजाः ॥ १० ॥ सदा प्रस्नवशालिन्यः कुण्डोध्यस्तत्र सुव्रताः । अहर्निशं कामदोह्या गावः कामगवौनिभाः ॥ ११॥ सर्वत्राप्युवरेवोौं काले वर्षति वारिदः । धर्मकर्मरतो लोकस्तत्र धर्मैकसद्मनि ॥ १२ ॥ थाम्यस्य भरतार्धस्य सर्वखनिधिभरिव । श्रियः कौडाग्यहं राजग्टहं तत्रास्ति पत्तनम् ॥ १३ ॥ तत्र चैत्येषु सौवर्णध्वजकुम्भमरौचयः । प्रावण्यासौनमेघानां तडित्सापत्न्यमिति ॥ १४ ॥ तत्र चन्द्रामवासोकःसंक्रान्तः शशनिशि । धत्ते कखरिकापूर्णमुक्तराजतपात्रताम् ॥ १५॥ प्राकारः सन्दराकारस्तत्र राजति काञ्चनः । अर्हत्समवसरणादेकः कृत दुवामरैः ॥१६॥ दौर्घिकासलिलं तत्र मिलङ्गिः पार्श्वयोईयोः । श्राभाति रत्नसोपानमयूखैर्बद्धसेलिव ॥ १७ ॥ तत्र चैकातपत्राद्धर्मे हम्य॑षु वालिकाः । नित्यमध्यापयन्त्यत्स्तुितौः क्रीडाकानपि ॥१८॥ शिरोदेशपरिस्पंभि तत्रोच्चैर्जिनमद्मनाम् । खर्णकुम्भाविभक्तश्रौप्युडन्याभान्ति रात्रिषु ॥१८॥ तत्र राजतसौवर्णैः प्राकारः कपिशीर्षकैः । भाति चन्द्रांशमहिम्वैर्मोत्तर वाचलः ॥२०॥