________________
प्रथमः सर्गः।
श्रीमते वीरनाथाय सनाथायागुतश्रिया । महानन्दसरोराजमरालायाईते नमः ॥१॥ सर्वेषां वेधसामाद्यमादिम परमेष्ठिनाम् । देवाधिदेवं सर्वज्ञं श्रीवौरं प्रणिदध्महे ॥२॥ कल्याणपादपारामं श्रुतगङ्गाहिमाचलम् । विश्वाम्भोजरविं देवं वन्दे श्रीज्ञातनन्दनम् ॥३॥ पान्तु वः श्रीमहावीरखामिनो देशनागिरः । भव्यानामान्तरमलप्रक्षालनजलोपमाः ॥४॥ त्रिषष्टिशलाकापुंसां दशपर्वो विनिर्मिता । इदानौं तु परिशिष्टपर्वास्माभिः प्रतन्यते ॥५॥ अत्र च जम्बस्वाम्यादिस्थविराणां कथोच्यते । विश्वस्य कण्ठालङ्कारकते हारावलौ शुभा ॥६॥
अस्यैव जम्बूद्वीपस्य भरतार्ध ऽत्र दक्षिणे । देशो ऽस्ति मगधाभिख्यो वसुधामुखमण्डनम् ॥७॥ तस्मिन्ग्रामोपमा गोष्ठा ग्रामाश्च पुरसन्निभाः । पुराणि खेचरपुरप्राथाणडतया श्रिया ॥८॥ अप्येकवारमुप्तानि लूनान्यपि हि कर्षकैः । तत्र धान्यानि दूर्वावत्प्ररोहन्ति मुहुर्मुडः ॥८॥