________________
60 जह राया ववहारा दोसगुणुप्पादगो ति पालविदो ।
तह जीवो ववहारा दम्वगुणुप्पादगो भणिदो ॥
61 ज कुणदि भावमादा कत्ता सो होदि तस्स कम्मरस ।
गारिणस्स दुणाणमनो अण्णाणमो प्रणारिणस्स ॥
62 अण्णारणमनो भावो प्रणारिणो कुरणदि तेण कम्माणि ।
पारणमन्नो गाणिस्स दुण कुरणदि तम्हा दु कम्माणि ॥
63 पाणमया भावादो णाणमनो चेव जायदे भावो ।
जम्हा तम्हा रणाणिस्स सच्चे भावा हु णाणमया ॥
64 अण्णाणमया भावा अण्णाणो चेव जायदे भावो ।
जम्हा तम्हा भावा अण्णाणमया प्रणाणिस्स ॥
65 कणयमया भावादो जायते कुडलादयो भावा ।
प्रयमयया भावादो जह जायते दु कडयादी ॥ 66 अण्णाणमया भावा प्रणाणिणो वहुविहा वि जायते ।
पारिपस्स दु णाएमया सवे भावा तहा होति ॥
22 ]
समयसार