________________
42 रिणच्छयरण्यस्स एवं आदा अप्पारणमेव हि करेदि ।
वेदयदि पुरषो तं चेव जाण अत्ता दु अत्ताणं ॥
43 ववहारस्स दु प्रादा पॉग्गलकम्म करेदि णेयविहं ।
तं चेव य वेदयदे पोग्गलकम्मं प्रणयविहं ॥
44 जदि पॉग्गलकम्ममिणं कुव्वदि तं चेव वेदयदि प्रादा ।
दोकिरियावदिरित्तो पसज्जदे सो जिरणावमदं ॥
45 नं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स ।
कम्मत्त परिणमदे तम्हि सयं पॉग्गलं दत्व ॥
46 परमप्पाण कुव्व अप्पाण पि य परं करंतो सो ।
अपणारणमनो जीवो फम्माणं कारगो होदि ।
47 परमप्पारणम कुव अप्पाणं पि य परं अकुव्वंतो ।
सो पाएमओ जीवो कम्माणमकारगो होदि ॥
16 ]
समयसार