________________
संस्कृत स्तोत्रादि संग्रह
भगवानपूर्वदीपोऽस्तीत्याह
निःस्नेह | निर्दश । निरञ्जन । निःस्वभाव |
}
निष्कृष्णवर्त्म |
निरमत्र |
नित्यद्य ते । गतसमीरसमीरणात्र
•
अथ सूर्यादयतिशयवान् भगवानित्याहविस्तारको निजग़वा तमसः प्रहर्त्ता,
दीपोsपरस्त्वमसि नाथ 1 जगत्प्रकाशः 12
अथे चन्द्रादपि त्वद्यशोऽधिकमित्याह
मार्गस्य दर्शक इहासि च सूर्य एव । स्थाने चं दुर्दिनहतेः करणाद् विजाने सूर्यातिशायिमहिमाऽसि मुनीन्द्र । लोके ॥ १७
प्रह्लादकृन् कुवलयस्य कलानिधानं पूर्णश्रियं च विदधच यशस्त्वदीयम वर्वर्त्ति लोकवहुकोक सुखकरत्वाद्
३४१
निरङ्कुशेश !
भगवता (न्) सावत्सरिकं दानं दत्त तदाहयद् देहिनां जिनवराब्दिकभूरिदाने
विद्योतयज्जगदपूर्वशशाङ्कविम्बम् ||१८||
---
हृत हि भवता किमु तत्र चित्रम् ? दुर्भिक्षकदलनात् क्रियते सदौप
कार्य कियज्जलधरै जलभारनम्रः १ ॥१६॥