________________
३४०
धर्मवर्द्धन ग्रन्थावली
भगवतोरूपाधिक्यमाह
अङ्गुष्ठमेकमणुभिर्मणिजः सुरेन्द्रा
निर्माय चेत्तव पदस्य पुरो धरेयुः । पूष्णोऽय उल्मुकमिवेश स दृश्यते व
यत्ते समानमपरं न हि रूपमस्ति ।१२।। भगवदर्शने मिथ्यात्वं नोद्घटतीत्याह
उज्जाघटीति तमसि प्रचुरप्रचार
मिथ्यात्विना मतमहो न तु दर्शने ते।' काकारिचक्षुरिव वा न हि चित्रमत्र
यद्वासरे भवति पाण्डुपलाशकल्पम् ॥१३।।' कपायभङ्ग भगवतो वलवत्वमाह
चन्या द्विपा इव सदैव कपायवर्गा
भञ्जन्ति नूतनतरूनिब सर्वजन्तून् । सिंहातिरेकतरस हि विना भवन्तं
कम्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥१४॥ उपसर्गसहने भगवतो दृढता दर्शयन्नाहद्विट् 'सङ्गमे' न महतामुपसर्गकाणा
या विशतिस्तु समृजे जिन। नक्तमेकम् । चित्त चचाल न तया तव झमया तु
कि सन्दरादि शिखर चलितं कदाचिन् ? ॥१५॥