________________
सस्कृत स्तोत्रादि संग्रह
३३६
भगवतो नाम्न आधिक्यमाह
त्वन्नाम 'वीर' इति देव सुरे परस्मिन्
केनापि यद्यपि धृत न तथापि शोभाम् । प्राप्नोत्यमुत्र सलिने किमृजीपपृष्ठे,
मुक्ताफलद्य तिमुपैति ननूदविन्दुः ? ।। ८ भगवतो ज्ञानोत्पत्तिविशेपमाह
ज्ञाने जिनेन्द्र | तव केवल नाम्नि जाते ___लोकेपु कोमलमनासि भृशं जहर्षः। प्रद्योतने समुदिते हि भवन्ति किं नो,
पद्माकरेपु जलजानि विकाशभाजिEll सेवके उपकारविशेषमाह
वादाय देव । समियाय य इन्द्रभूति
स्तस्मै प्रधानपदवी प्रददे स्वकीयाम् । धन्यः स एव मुवि तम्य घशोऽपि लोके
भूत्याऽऽश्रित य ह नाऽऽत्मसमं करोति ।।१०णा भगवतो वचनमाधुर्यमाह
गोक्षीर सत्सितसिताधिक्म (मि) टमिष्ट
माकर्ण्य ते वच इहेप्सति को परस्य । पीयूपकं शशिमयूखविभ विहाय
क्षारं जल जलनिधे रसितु क इच्छेन् ?||११॥
१ 'नो' इत्यन्य पाठ