________________
३३८
धर्मवद्धन ग्रन्थावली
अथ चतुर्थकाव्येन श्रीभगवतो विद्याधिक्यमाह
शक्रण पृष्टमखिलं त्वमुवक्थ' यत् तद्
जैनेन्द्रसंज्ञकमिहाजनि शब्दशास्त्रम् । तम्यापि पारमुपयाति न कोऽपि बुध्या,
___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ ४ ॥ उपदेशाविक्यमाह
धर्मस्व वृद्धिकरणाय जिन। त्वदीया,
प्रादुर्भवत्यमलसद्गुणदायिनी गौः । पीयूपपोपणपरा वरकामधेनु
नाम्येति कि निजशिशोः परिपालनार्थम् ? ॥शा कर्मक्षये भगवतो नाम्नो माहात्म्यमाहछियत कर्मनिचयो भविना यदाशु
त्वन्नामधाम क्लि कारणमीश! तत्र । कण्ठे पिकस्य कफजालमुपैति नाशं
तचारुचूतकलिकानिकरकहेतु : ॥६॥ भगवता मिथ्यात्व हतं तदन्यदेवेषु स्थितमित्याह
देवार्यदेव ! भवता कुमतं हत तन्
मिथ्यात्ववत्सु सतत शतशः सुरेषु । सतिष्टतेऽतिमलिनं गिरिगह्वरेषु
सूया शुभिन्नमिव शार्वरमन्धकारम् ।। ७ ।।
वक्य इति पठान्तरः ।