________________
दृष्ट
श्लो
१८ धर्म पान पिवेज्ज्ञानी १६ धर्म-युक्त तस्य जीवस्य २१ धर्मेण सुभगा नार्यः २' धर्मो काम दुधाधेनु ४५ धन्यास्त एव ससारे ६६ धन्यास्त एव यैराशा ६६ धनेषु जीवितव्येषु ७० धन्या पुण्य भाजस्ते १०२ धर्मे राग श्र ते चिन्ता १३७ धर्मझे कुलजे सत्वे १४५ धर्म शास्त्र श्रुतौशास्वत् ८६ ध्वान्त दिवाकरस्येव १२० ध्यानानुष्ठानशक्तात्मा १३ धूप यश्चन्दनाशुभ्र ६ धौत वस्त्र पवित्र च
२८ न च राजभय न च चोरभय ३६ नक्षत्राक्षत पूरित मरकत ५३ नरस्याभरण रूप ६६ न सुख धन लुब्धस्य