________________
१४
पृष्ठ
श्लोक
१०० दत्त स्वल्पोऽपि भद्राय १२७ दन्तीद्र दन्तदलनेकविधौ समर्था: १३३ दर्शनागोचरी भूते १५३ दग्ध दाध पुनरपि पुन. ७४ द्रव्य दु खेन चायाति
६ दानशीलोरवासादि ६८ दानानु सारिणी कीर्ति ६८ दान दुर्गति नाशन हितकर ६६ दानामृत यस्य करारविन्दे १०३ दारा मोक्ष गृहार्गला विषधरा १६८ द्वार द्वारमटन भिक्षु. १४३ दिव्यमान रस पीत्वा १६ दुर्लभ मानुष जन्म . १०३ दुप्प्रापा गुरू कर्म सचयवता ४३ दृष्टि हीनो भवेत्साधु ३६ देव निन्दी दरिद्र स्यात् १०६ देवशास्त्र गुरूणां च १६६ देहीति वाक्य वचनेषु कष्ट १६७ देहीति वचन श्रुत्वा ६५ दौर्भाग्य जननी माया