SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ भावार्थकस्य, प्रबोधार्थमत्यन्तमावश्यकत्वम् । अतोऽप्यस्य मूलांशयं सम्प्रचार्य, बृहत्स्तुत्यमेतत्तथाऽध्यात्मपूर्णम् । शुभाऽध्यायजस्य यथा बुद्धिशक्तिः, समस्त यथार्थानुभावं च ज्ञात्वा ॥ सुसंस्कारशब्देन वा भाषया च, समृद्धं कृतं तस्य मुल्योऽस्ति हेतुः । तथा मातृभाषानिवद्धं प्रसिद्धं, जनानामनेकार्थतत्वप्रदीपम् ॥ तथा ज्ञापनार्थं च भावस्य तस्य, ऋजुर्वा मृदुर्वाऽस्य भाषानुवादः। तदाऽऽवश्यकत्वं च तस्यैव भावं, मृदुत्वं प्रगृह्य स्फुटं भासते च ॥ गुर्जरे चानुवादोऽस्य कालीयकत्तानिवासेन क्षेमेन्दुनाऽस्य प्रकाश.। कृतः श्रावकेणाथ तस्यैव तत्व, तथा सुप्रसिद्धोऽनुवादः खतन्त्रः ॥ कदाचिजनानां निपुटदलवृन्दे च जनता, प्रसक्तानामेवं यदि सदुपयोगच भवति। सदैतद्भावेन विबुधजनसेवासु निरतः, प्रकाशं सर्वत्राऽखिलविशदवोधाय कृतवान् ॥ पवित्रोऽयं पाठो बहुरुचिकरो मेऽस्ति मनसा, करोमि स्वाध्यायं मननपरिपूर्णेन सुखतः । महानन्दखादो भवति करणाचास्य सततं, सुलब्धं सौभाग्यं प्रतिदिनवितृष्णो विरमति ॥ मुमुक्षूणां चित्ते सुखरससुशान्ति वितनुते, मुहुर्जिज्ञासा नो बहुविधमलं चास्य विकृतिः। तदा जाता भावाखिलमतिसुपूर्तिर्निगदिता, सदैव ज्ञातव्यं यतिमुनिगणैर्मुक्तिनिलयैः॥ यदाऽऽवश्यकत्वेन यस्याऽस्ति पूर्तिः, प्रजाता च संस्कारतोऽनेकवारम् । समर्थश्व सर्वागतो लब्धमेतत्तदाऽस्योत्तर पत्रमेतद्ददातु ॥ अथो पाठकाना बनाना च व्यक्तं, तथा वाचकोपर्य्यतो मुक्तमेतत् । ममाऽस्य प्रलेखेन वा ज्ञापनेन, न वाऽऽवश्यकत्वं न वा कारणत्वम् ॥ यदा पीयते चामृतं खादवद्भिस्तदा नोच्यतेऽमर्त्यता मेऽस्ति कीहक् । सुमिष्टं च तिकं मदीय कियद्वा, प्रसिद्धं हि लोके रसाखादुकत्वम् ॥ मुदा वर्णनं तस्य जिह्वा करोति, खयं वर्णनस्यातिसेतुं विधत्ते । मया न्यायमार्गानुरोधेन चैव, खकीयायसी लेखनी स्थाप्यतेऽत्र । भावार्थ-यह काव्य श्रीमत्सूत्रकृताङ्गसूत्रके छठवें अध्यायकी अनुपम और मौलिक वस्तु है. और 'वीरस्तुति' या 'पुच्छिस्सुणं' के नामसे अतिप्रख्यात है। बहुतसे जैनवन्धुओंको तो यह मुखस्थ होती है, अनेक जिज्ञासु महानुभाव इसका प्रातःसायं व्यवधान रहित नित्य पाठ करते हैं, और जैन समाजमें यह पवित्र पाठ इतना अधिक प्रिय है कि इसके कई संस्करण प्रकाशित हो चुके हैं। प्रभुके अनन्तसामर्थ्यका वर्णन करना तो मानो छमस्थ-मानुषी शक्तिके वाहर है, और इस विषयके वर्णनकरनेमें श्रीमान् सुधर्माचार्य जैसे 'महान् ज्योतिर्धर और परम योगीको ही योग्य अधिकारी समझा गया है।
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy