________________
१४ ... वीरस्तुतिः। ... शूद्रः-लाक्षातैलक्रयं चैव, विक्रयं व्याजभक्षकः ।
विक्रेता मद्यमांसानां, स, विप्रः शूद्र उच्यते ॥ १॥ विडालः-भक्ष्याभक्ष्यं न जानाति, नाट्यं वाद्यं करोति यः ।
परस्त्रीगमनं कर्ता, विडालः स हि प्रोच्यते ॥ १॥. ' म्लेच्छ:-वापीकूपतडागानामपूतजलसंग्रहः। ..
परदुःखं न जानाति, विप्रो म्लेच्छः स कथ्यते ॥ १ ॥ चाण्डाल:-~-अहिंसां नैव जानाति, सर्वदा प्राणिघातकः ।
वनं दग्ध्वा कृर्षि कुर्यात् , विप्रश्चाण्डाल उच्यते ॥ १ ॥ सरः-शास्त्राध्ययनजाप्यादिकर्मषटूविवर्जितः ।
जातमृत्युगृहे भोजी, खरो विप्रः स उच्यते ।। १ ।।.. वर्य:-नाच्छादयति परदोष, कुर्यात्स्वपापगोपनम् ।
शुनः पुच्छमिव व्यथ, ब्राह्मधर्मविवर्जितः ॥१॥ जन्मकाले भवेच्छूद्रो, वृद्धिकाले भवेट्विजः ।
शास्त्राभ्यासे भवेद्विप्रो, ब्रह्मविद्राह्मणः स्मृतः ॥ १॥ ... स तत्राब्राह्मणो यथा. . कोहो य माणो य वहो य जेसि, . . मोसं अदत्तं च परिग्गहं च ।
ते माहणा जाइविजाविहणा, ताई तु खेत्ताई सुपावयाइं॥१४॥
(संस्कृतच्छाया) . क्रोधश्च मानश्च बंधश्च येपा, मृपाऽदत्तं च परिग्रहं च। - ते ब्राह्मणा जातिविद्याविहीना-स्तानि तु क्षेत्राणि सुपापकानि ॥१४॥
। उत्तराध्ययन अ० १२ ।