________________
१२
वीरस्तुतिः ।
सिद्धं जानातीति ब्राह्मणः । परब्रह्मज्ञे ब्राह्मण इति शब्दस्तोममहानिषिः । ब्राह्मणलक्षणानीत्थं ब्रुवन्ति वृद्धाः । यथा
'क्षमा, तपो, दया, दानं, सत्यं, शौचं, ह्यणुव्रतम् । विद्याविनयसम्पन्नं प्रथमं ब्रह्मलक्षणम् ॥ १ ॥ शान्तो दान्तः सुशीलच, सर्वभूतहिते रतः । क्रोधावेशं न जानाति, द्वितीयं ब्रह्मलक्षणम् ॥ २ ॥ निर्लोभो निरहंकारः पापत्यागं करोति यः । रागद्वेषविनिर्मुक्तस्तृतीयं ब्रह्मलक्षणम् ॥ ३ ॥ परद्रव्यं यथा दृष्ट्वा पथि गेहेऽथवा वने । अदत्तं नैव गृह्णाति, चतुर्थ ब्रह्मलक्षणम् ॥ ४ ॥ मद्यमांसमधुत्यागी - त्यक्तोदुंबरपञ्चकः । भुनक्ति न निशाहारं पञ्चमं ब्रह्मलक्षणम् ॥ ५ ॥
,
ܐ
राभो, य आघविज्जति, से तं दुहविवागाणि; से किं तं सुहविवागाणि ? सुहविवासुणं सुहविवागाणं नगराई, उजाणाई, वणखंडा, रायाणो, अम्मापियरो, समोसरणारं, धम्मायरिया, धम्मकहाओ, इहलोभ-परलोभ इनिविसेसा, भोगपरिवाभा, पव्वज्जाओ, सुअपरिग्गहा, तवोवहाणाई, परियागा, पडिमाओ, संलेइणाओ, भत्तपाणपश्चक्खाणारं, पावोवगमणाई, देवलोगगमणाई, सुकुल पचाया, पुणबोहिलाहो, अंतकिरियाओ, आघविनंति, x x x x x एकारसमे अंगे वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं समुद्देसणकाला, संक्खेज्वाइं पमसयसहस्वाई |
विपाकश्रुत-इसमें सुकृतकम्मोंका और दुष्कृत कम्मों का फलविपाकपरिणाम बताया गया है । वह फलविपाक सक्षेपसे दो प्रकारका है । यथा दुःखविपाक और मुखविपाक । जिनके १०-१० भेद हैं । दुःखविपाकमें दुःखविपाकवालोंके नगर, उद्यान, वनखंड, राजा, मातापिता, समवसरण, धर्माचार्य, धर्म्मकथा, नगरगमन, संसार प्रबन्ध, दुःखपरम्पराका ब्यौरे वार वर्णन है ।