________________
२९८ . - वीरस्तुतिः। . .
कटु तीक्षण अति विषभरी, गाली शस्त्र समान । अशुभकर्म गुम्मड भिद्यो, यों जिय सुलटी जान ॥५२॥ कटुस्तीक्ष्णा विषोपेता, शस्त्रतुल्या हि गालिका । श्रुत्वेति तां विजानीहि, स्फोटो भिन्न. कुकर्मजः ॥ ५२ ॥ कटुक वचन कोऊ कह दिया, लगे जु दिलमें तीर । समदृष्टि यों समझले, मोय जान्यो अतिवीर ॥ ५३॥ कटूक्ति परसम्प्रोक्का, वाणवद्भिनत्ति सा। , समदृष्टिर्विजानीयाज्ज्ञातोऽहं वीरमुख्यकः ॥ ५३ ॥ वैरी होता तो कवहु, नहीं कहता कटु वात । सजन दीसत माहरो, रुज लखि कटुक खवात ॥ ५४॥ अभविष्यदयं शत्रु वदिष्यत्तदा कटुः । सज्जनो दृश्यते मेऽयं, कटाशयति रोगहक् ॥ ५४ ॥ अवगुण सुनिके आपणां, रे मन ! सुलटी धार । मो गरीवकों जानिक, लीना वोझ उतार ॥ ५५ ॥ आत्मनो दोषमाकर्ण्य, सत्यं धारय हे मनः । ज्ञात्वाऽनेन तु मां दीनं, शीर्षाद्धारोऽवतारितः ॥ ५५ ॥ में भूल्यो शुभ राहों, इन दई वताय । दुर्जन जानि पेरे नहीं, सजन सो दर्शाय ॥ ५६ ॥ सुमार्गो विस्मृतो नूनं, मया चायं व्यवोधयत् । ज्ञायते दुर्जनो नाय, सज्जनस्तु विलक्ष्यते ।। ५६ ॥ ज्ञान अस्त सूरज हुआ, में भूल्यो निजलाह । निन्दा रूप मसालले, इने दिखाइ राह ॥ ५७॥ अस्तं गते हि वोधार्के, जातोऽहं विस्मृताध्वकः ।। निन्दाप्रदीपमादाय, जातोऽयं मार्गदर्शक ।। ५७ ॥ सुनि निन्दकके वचनकों, चित मति करे उचाट ।
यह दुर्गन्धित पवन अति, वहती कू मति डाट ॥ ५८॥ ; निन्दकोकिं समाकर्ण्य, ग्लानि मा कुरु मानसे। . .
रुन्धि मा, त्वं सखे पूतिगन्धं वातं,समीरणम् ॥ ५८ ॥