________________
२७२ ... वीरस्तुतिः। .. ... खिण्णाणं, अम्हाणं देउ निव्वुइं ॥ २० ॥ इअ ,परमपमोआ संथुओ वीरनाहो, परमपसमदाणा देउ तुल्लत्तणं मे,। असमसुहदुहेलं. सग्गसिद्धिमवेसुं, कणयकयवरेसुं सत्तुमित्तेसु, वा वि ॥ २१ ॥", , . __, पयडीव सइ पहाणं, सीसेहिं जिणेसराण सुगुरूणं । । iy वीरजिणथुयं एवं, पढउ कयं अभयसूरीहि ॥ २२ ॥
: परिशिष्ट नं० ३-वीरस्तुतिः-संस्कृतस्तोत्रविभागे ।
नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे धरित्रीकृतावन वरतम संगमो दारतारोदितानगनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाम्नि क्षमालंकृता,-वनवरतमसङ्गमोदारतारोदितानङ्गना
व्व लीलापदे हे क्षितामो हिताक्षो भवान् ॥१॥ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपनेन्दुरुक्चामरोत्सर्पिसालत्रयी, सदवनमदगोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् । प्रवितरतुं समीहितं सार्हतां संहतिर्भक्तिभाजां भवाम्मोधिसम्भ्रान्तभव्यावली सेविता-सदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुबराराट्परेताहितारोचितम् ॥२॥ परमततिमिरोग्रभानुप्रभा मूरिमंगेर्गमीरा भृशं विश्ववर्थे । निकाय्ये वितीर्यात्तरा, महति मतिमते हि ते शस्यमानस्य वासं सदा । तन्वतीतापदानन्दधानस्य सामानिनः । जननमृतितरङ्गनिष्पारसंसारनी राकरान्तर्निमज्जजनोत्तारनौर्भारतीतीर्थकृत्, महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं, दधानस्य सा मानि. नः ॥ ३ ॥ सरमेसनतनाकिनारीजनोरोजपीठीलठत्तारहारस्फुरद्रश्मिसारक्रमाम्मोत्रहे, परमवसुतरङ्गजा रावसन्नाशिताराति भाराजिते भासिनी हारतारा .