________________
-
-
-
-
-
____ २६६ . वीरस्तुतिः।
परिशिष्ट नं० २-प्राकृतस्तोत्रविभागे .
__ (षड्भापामयं वीरस्तोत्रम् ) विद्यानां जन्मकन्दस्त्रिभुवनभवनालोकनप्रत्यलोऽपि, प्राप्तो दाक्षिण्यसिन्धुः पितृवचनवशात्सोत्सवं लेखशालाम्। ' जैनेन्द्रीं शब्दविद्यां पुरत उपदिशन् स्वामिनो देवतानां, शब्दब्रह्मण्यमोघं स दिशतु भगवान् कौशलं त्रैशलेयः ॥१॥ (संस्कृतम्) : जो जोईसरपुंगवेहि हियए निच्चपि ज्झाइज्जए, .
जो सवेसु पुराणवेयपमिइग्गंथेसु गीइजए । जो हत्थठियआमलं व सयलं लोकत्तयं जाणए, तं वंदे तिजयग्गुरुं जिणवरं सिद्धत्थरायंगयं ॥ २ ॥ (प्राकृतम् ) देविंदाणवि वंदणिज्जचलणा सबेवि सबन्नुणो, संजादा किर गोतमा अवि तया जस्सप्पसादा दुते । सो सिद्धत्थभिहाणमूवदिसदो जोगिंदचूडामणी, भवाणं भवदुक्खलक्वदलणो दिज्जा सुहं सासदं ॥३॥ (शौरसेनी) दुस्टे संगमके शुले भयकले घोलोवसग्गावलिं, कुवंतेवि न लोशपोशकलुशं येणं कदं माणसं; इंदे भत्तिपले ण णेह बहुलं योगीगलग्गामणी, शे वीले पलमेशले दिशतु मे नेडन्तपुन्नत्तण ॥ ४ ॥ ( मागधी) कंपंतक्खितिमंडलं खडहडप्फुटुंतवंभंडयं, उच्छल्लंतमहन्नवं कडयडतुस॒तसेलगयं । पातग्गेन सुमेरुकंपनकरं चालत्तलीलाबलं, वीरस्स पहुणो जिनान जयतु क्खोनीतले पायडं ॥५॥ (पैशाची)