________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २०७ । रात्रिभोजनमधिश्रयन्ति ये, धर्मबुद्धिमधिकृत्य दुर्धियः ।
ते क्षिपन्ति पविवन्हिमण्डलं, वृक्षपद्धतिविवृद्धये ध्रुवम् ॥ ' ये विधृत्य सकलं दिनं क्षुधा, मुंजते सुकृतकांक्षयां निशि ।
ते विवृध्य फलशालिनी लती, भस्मयन्ति फलकांक्षया पुनः ।। ये सदापि घटिकाद्वर्य निधा, कुर्वते दिनमुखान्तयोर्बुधाः । भोजनस्य नियमो विधीयते, मासि तैः स्फुटमुपोषितद्वयम् ॥ रोगशोककलिराटिकारिणी, राक्षसीव भयदायिनी प्रिया । कन्यका दुरितपाकसंभवा, रोगिता इव निरन्तरापदाः ॥ . देहजा व्यसनकर्मपंडिताः, पन्नगा इव वितीर्णमीतयः। निर्धनत्वमनपायि सर्वदा, पात्रदानमिव दत्तवृद्धिकम् ॥ संकटं सतिमिरं कुटीरकं, नीचवित्तमिव रंध्रसंकुलम् । ' नीचजातिकुलकर्मसंगमः शीलशौचशमधर्मनिर्गमः ॥ . व्याधयो विविधदुःखदायिनो, दुर्जना इव परापकारिणः । सर्वदोषगणपीड्यमानता, रात्रिभोजनपरस्य जायते ॥ . पद्मपत्रनयनाः प्रियंवदाः, श्रीसमाः प्रियतमा मनोरमाः ।। सुन्दरा दुहितरः कलालयाः, पुण्यपंक्तय इवाचविग्रहाः ॥ भ्रंशितव्यसनवृत्तयोऽमलाः, पावना हिमकरा इंवागंजाः ।। शक्रमन्दिरमिवास्ततामसं, मन्दिरं प्रचुररत्नराजितम् ॥ .. लब्धचिन्तितपदार्थमुज्वलं, मूरिपुण्यमिव वैभवं स्थिरम् । '. सर्वरोंगगणमुक्तदेहता, सर्वशर्मनिवहाधिवासिता ॥.....
ज्ञानदर्शनचरित्रभूतयः, सर्वयाचितविधानपण्डिताः । . . सर्वलोकपतिपूजनीयता, रात्रिमुक्तिविमुखस्य जायते ॥ -: