________________
२००
.. वीरस्तुतिः। . . : जलोदरादिकृयूकाधकमप्रेक्ष्यजन्तुकम् ।
प्रेतायुच्छिष्टमुत्सृष्टमप्यश्नन्निश्यहो सुखी ॥ २५ ॥ अथवा वनमालादृष्टान्तेन रात्रिभोजनदोपस्य पातकं दर्शयति
"त्वां यद्युपैमि न पुनः सुनिवेश्य राम, लिप्ये वधादिकृदधैस्तदिति श्रितोऽपि । सौमित्रिरन्यशपथान्वनमालयैक, दोषाशिदोषशपथं किल कारितोऽस्मिन् ॥ २६ ॥ लौकिकसंवाददर्शनेनापि रात्रिभोजनप्रतिषेधमाह ।
यत्र सत्पात्रदानादिकिञ्चित्सत्कर्म नेष्यते । कोऽद्यात्तत्रात्ययमये, खहितैषी दिनात्यये ॥ २७ ॥ भुञ्जतेऽन्हः सकृद्वा द्विर्मध्याः पशुवत्परे । रात्र्यहस्तगतगुणान् , ब्रह्मोद्यान्नावगामुकाः ॥ २८ ॥ योऽत्ति त्यजन् दिनाद्यन्तर्मुहूर्तों रात्रिवत्सदा । सवयेतोपवासेन खजन्मार्द्ध नयन कियत् ॥ २९ ॥ तथा च-श्रावकस्यैकादशप्रतिमासु षष्ठ्या प्रतिमायां श्रावको रात्रिभुक्तित्यागी भवति । यथाह' समन्तभद्रस्वामी श्रावकाचारे
अन्नं पान खाद्यं लेां, नानाति यो विभावाम् । । १ . स च रात्रिभुक्तिविरतः, सत्वेष्वनुकम्पमानमनाः ॥ १४२॥
पुनश्च-मुनिस्तु महात्रतं समेत्य रात्रिभोजनात्सर्वथा विरमति यथाह दशवकालिके-तस्य षष्ठवतं कृतम्-.
अहावरे छठे भंते ! वए राइभोयणाओ वेरमणं, सचं भंते ! राइभोयणं पञ्चक्खामि, से, असणं वा, पाणं वा खाइमं वा साइमं वा,