________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १८९ कषाया अग्नय उक्ता अत एनान् शमयन्तु यथा"संपज्जलिया घोरा, अम्गि चिट्ठइ गोयमा,
जे डहंति सरीरत्थे, कहं विज्झाविया तुमे" ॥ ५० ॥ । सम्प्रज्वलिता घोरा, अग्नयस्तिष्ठन्ति गौत्तम !,
ये दहन्ति शरीरस्थाः कथं विध्यापितास्त्वया ॥ "महामहप्पसूयाओ गिज्झ-वारि जलुत्तमं, सिंचामि सययं देह, सित्ता नो डहन्ति मे" || ५१ ॥ [ महामेघप्रसूतात् गृहीत्वा वारि जलोत्तमम् ।। । सिंचामि सततं देह, सिक्ता नो दहन्ति माम् ॥ "अग्गीय इ इ के वुत्ता, केसी गोयममबवी,
केसीमेवं वुवंतं तु गोयमो इणमववी" ॥ ५२ ॥ "कसाया अम्गिणो वुत्ता, सुयसीलतवो जलं,
सुयधाराभिहया सन्ता मिन्ना हु न डहन्ति माम् ॥" [ कषाया अग्नय उक्ताः श्रुतशीलतपोजलम् । । । श्रुतधाराभिहता. सन्तः, मिन्ना खलु न दहति माम् ॥ )
(उतराध्यन सूत्र, अ० २३) . अथैतेषां वृद्धव्याख्यामाहक्रोधः परापकाराय कुत्सितचित्तवृत्तिभेदः, परानिष्टाभिलाष इत्यथवाऽनिष्टविषयद्वेषहेतुक इत्यर्थः । आत्मन्युत्कर्षाभिमानात्मकं मानमिति । कापट्यभावं छद्म मिथ्याबुद्धिहेत्वज्ञानमेदो दम्भश्वेत्यर्थः । परद्रव्येष्वतिशयामिलाषो लोभः, । परानिष्ठाभिलाषः क्रोधः, क्षमैव क्रोधविजये समर्थः, क्रोधावेशेन सर्वस्यान्धत्वमधैर्यत्वं हृदयशून्यता