________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता खवेदोदयामिधाननोकषायतीव्रोदयेन संजातमैथुनसंज्ञापरित्यागलक्षणशुभपरिणामेन च ब्रह्मचर्य्य श्रेष्ठं भवति सर्वेषु तपस्विति भावः ।
आह च- . "भवति तनुविभूतिः कामिनीनां विभूति, स्मरसि मनसि कामिस्त्वं तदा मद्वचः किम् : सहजपरमतत्वं खस्वरूपं विहाय ब्रजसि विपुलमोहं हेतुना केन चित्तम् ।"
॥ अब्रह्म दोषा यथा-|| "सन्तापरूपो मोहांगसादतृष्णानुबन्धकृत् ।
स्त्रीसम्भोगस्तथाप्येष, सुखं चेत्का ज्वरेऽक्षमा ॥" ॥ परदाररतौ सुखाभावः, अनायुष्यकारित्वं च ॥ यथा"न हीदृशमनायुष्यं, लोके किञ्चन विद्यते ।
यादृशं पुरुषस्येह, परदाराभिमर्शनम् ॥" अथ ब्रह्मचर्यमाहात्म्यमाह"खस्त्रीमात्रेऽपि सन्तुष्टो, नेच्छेद्योऽन्याः स्त्रियः सदा । सोऽप्यद्भुतप्रभावः स्यात्किं वयं वर्णिनः पुनः ॥" ॥ ब्रह्मचारिणी सती दृष्टान्तेन स्पष्टयति-॥ "रूपैश्वर्यकलावर्य्यमपि सीतेव रावणम् ।
परपूरुषमुज्झन्ती, स्त्री सुरैरपि पूज्यते ॥" अन्यच्च तत्वार्थस्त्रे--- -
। स्त्रीमैथुनमब्रह्म-॥११-७ स्त्रीपुंसयोमिथुनभायो मिथुनकर्म वा मैथुनं, . . तदब्रह्म-- . .. . .