________________
संस्कृतटीका - हिन्दी - गुर्जर भाषान्तरसहिता
“पारदारिकदस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः, प्रतीकारो न विद्यते ॥" "कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति । शीती भवन्ति ज्वलनादयो यत्तत् सत्यवाचां फलमामनन्ति ॥ " तथा च ज्ञानार्णवेऽप्याह
3
“र्यः संयमधुरां घत्ते, धैर्यमालम्ब्य संयमी,
स पालयति यन, वाग्वने सत्यपादपम् ।” "अहिंसात्रतरक्षार्थं, यमजातं जनैर्मतम् । नारोहति परां कोटिं, तदेवासत्यदूषितम् ॥” “ असत्यमपि तत्सत्यं, यत्सत्वाशंसकं वचः । सावद्यं यच्च पुष्णाति, तत्सत्यमपि निन्दितम् ॥” "अनेकजन्मक्लेशानां, शुद्ध्यर्थं यस्तपस्यति ।
सर्व सत्वहितं शश्वत्स ब्रूते सूनृतं वचः ॥" “सूनृतं करुणाक्रान्तमविरुद्धमनाकुलम् ।
अग्राम्यं गौरवाश्लिष्टं वचः शास्त्रे प्रशस्यते ॥ | " "मौनमेव हितं पुंसां, शश्वत्सर्वार्थसिद्धये ।
. वचो वाचि प्रियं तथ्यं, सर्वसत्वोपकारि यत् ॥" “असद्वदनवल्मीके, विशाला विषसर्पिणी, : उद्देजयति वागेव, जगदन्तर्विषोल्वणा ॥" "पृष्टैरपि न वक्तव्यं, न श्रोतव्यं कथंचन । "वचः शंकाकुलं पापं, दोषांट्यं चाभिसूयकम् ॥" “मर्मच्छेदि मनःशल्यं, च्युतस्थैर्यं विरोधकम् । निर्दयं च वचस्त्याज्यं, प्राणैः कण्ठगतैरपि ॥
1
3
१२३