________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ११७ ॥ हिंसां कुर्वन विशोधयंति निजात्मानम् ॥ "दमो देवगुरूपास्तिनमध्ययनं तपः। - - . * सर्वमप्येतदफलं, हिसां चेन्न परित्यजेत् ॥" : ॥शास्त्रे सूक्ष्महिंसां धर्मार्थ प्ररूपकोऽपि कुशास्त्रः॥
"विश्वस्तो मुग्धधीर्लोकः, पात्यते नरकावनौ । '. अहो नृशंसर्लोभान्धैर्हिसाशास्त्रोपदेशकैः ॥" । अहिंसामाहात्म्यम्- : "मातेव सर्वभूतानामहिंसा हितकारिणीः। ' अहिंसैव हि संसारमरावमृतसारिणिः ॥" ।। ... "अहिंसा दुःखदावाग्निप्रावृषेण्यघनावली ।। .:: भवनमिरुगार्तानामहिंसा परमौषधिः ॥" • अस्याः फलम् 4. "दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता। .: । अहिंसायाः फलं सर्व, किमन्यत्कामदैव सा ॥", ' अत्रान्तरे- . . . . . . . . T, हेमाद्रिः पर्वतानां हरिरमृतमुजां चक्रवर्ती नराणां, 73 " शीतांशुज्योतिषां खस्तरुरवनिरुहां चण्डरोचिर्पहाणाम् ॥ ....
सिन्धुस्तोयाशयानां जिनपतिरसुरामर्त्यमाधिपानां,..... .: यद्वत्तद्वद्वतानामधिपतिपदवीं यात्यहिसा किमन्यत् ॥ . .
. .अत एवं प्राणवियोगानुकूलो व्यापारो हिंसा सर्वशास्त्रे निषिः छैन । जैनैरपि प्राणिनामतिपातो.दुःखं प्राणातिपातो विरतिरूपः सर्वतः साधूनां, देशतः श्रावकाणां चेति भावः । जीवानां जीवनवल्लमत्वाযথাঃ