________________
८४
वीरस्तुतिः ।
अने औषधिओए करी देदीप्यमान छे, तेज रीते वीर भगवान्नुं अनेकान्त दर्शन परम सुंदर अने मनोहर छे । जेनी अकाव्य 'तर्कमयता प्रसिद्ध छे। जेनी गौतम जेवा दार्शनिकोए पण प्रशंसा करेली छे । ते दर्शननुं सुन्दर वर्ण अर्थात् शब्दमां निर्माण थएलुं छे । तथा ते सर्व दर्शनोमा प्रधान अने सर्वोत्तम छे । साधारण तथा अनुभव शून्य मनुष्योने माटे अगम्य तथा अति दुरारोह छे । जेनी २८ लब्धिरूप औषधिओनी चमक सहुथी विलक्षण छे । के जे धर्मनी प्रभावना करवामां उपयोगमां लाववामां आवे छे। तेनाभी दुराग्रह रोग जडमुळधी नष्ट थईने शान्त थई जाय छे ॥ १२ ॥
मूल
महीह मज्झमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेस्से; एवं सिरीए उ स भूरिवण्णे, मणोरमे जोय अचिमाली ॥ १३ ॥
संस्कृतच्छाया
मह्यां मध्ये स्थितो नगेन्द्रः, प्रशायते सूर्य्यवच्छुद्धलेश्यः । एवं श्रिया तु स भूरिवर्णः, मनोरमो द्योतयत्यर्चिमाली ॥१३॥
सं० टीका - मां मध्यदेशेऽन्तर्भागे यो जम्बूद्वीपस्तस्यापि बहुमध्यप्रदेशे स नगेन्द्रः स्थितः । पुनश्च सौमनस, विद्युत्प्रभ, गन्धमादन, माल्यवंतदंष्ट्रापर्व्वतचतुष्टयोपशोभितः समभूभागे दशसहस्रयोजन - विस्तीर्णः, शिरसि सहस्रमेकमधस्तादपि दशसहस्राणि नवति योजनानि योजनैकदेशभागैर्दशभिर्भागैरधिकानि विस्तीर्णश्चत्वारिंशद्योजनोच्छ्रितचूडोपशोभितो नगेन्द्रः पर्वतप्रधानो मेरुः । प्रकर्षवत्तया जगति सूर्य'वच्छुद्धलेश्यो निर्मलकान्तिः सूर्यसमप्रभ इति । एवमनन्तरोक्तया श्रिया तु शब्दाद्विशिष्टतरया कान्त्या स मेरुर्भूरिवर्णोऽनेकवर्णोऽनेकरंगाद्युपेतः