________________
८२ . वीरस्तुतिः । . .
संस्कृतच्छाया . . . - - स पर्वतः शब्दमहाप्रकाशो, विराजते कञ्चनमृष्टवर्णः। . अनुत्तरो गिरिषु च पर्वदुर्गा, गिरिवरः सज्वलित इव भौमः ॥१२॥ • सं० टीका-स मेरुनामापर्वतः सुदर्शनः शोभनदर्शनः सुगिरिमन्दरो हेमाद्रिरित्यादिभिःशब्दैःपर्यायवाचकैर्महान् प्रकाशः प्रसिद्धिमानीतः । “प्रकाशोऽतिप्रसिद्धेऽपीत्यमरः" । यः, स शब्दमहाप्रकाशो विराजते शोमते, वा सुरासुरकिन्नरादिगन्धर्वगायनशब्दैमहाप्रकाशो दीप्यमानः । काञ्चनस्येव मृष्टः शुद्धो, "निर्णिक्तं शोधितं मृष्टं निश्शोध्यमनवस्करमित्यमरः" । वर्णो यस्य स काञ्चनमृष्टवर्णः । अनुत्तरः प्रधानस्तथा गिरिषु पर्वतेषु मध्ये पर्चभिर्मेखलादिभिः सन्धिभिर्वा "पर्व क्ली महे ग्रन्थौ, प्रस्तावे लक्षणान्तरे, दर्शः प्रतिपदोः सन्धाविति मेदिनी कोषः । अथवा च दंष्ट्रापर्वतैर्वा दुर्गो दुर्गमः, "दुर्गो मानिल्योः स्त्री दुर्गमे निष्विति मेदिनी" । सामान्यप्राणिनां दुरारोहो गिरिरिति भावः । स गिरिवरः पर्वतप्रधानो मणिमिरौषधिभिश्च ज्वलितो दीप्यमानो भौम इव मंगलग्रह इवाथवा मृदेश इवेति भावः । "भौमः कुजे च नरके पुंसि भूमिभवे त्रिष्विति मेदिनी" ।। १२ ।। __अन्वयार्थ-[से ] वह [पव्वए ] सुमेरु पर्वत [ सद्दमहप्पगासे ] अनेक सुशब्दोंसे गूंजता है, तथा [कंचणमठुवने] सोनेकी तरह पीले वर्णसे [विरायई ] शोभा प्राप्त है, [गिरिसु] सव पर्वतोंमें वह [अणुत्तरे] सर्वश्रेष्ठ है, [पन्वदुग्गे ] वह पर्वत मेखला आदिके कारण दुर्गम है, और [से ] वह [गिरि वरे] सवमें प्रधान सुमेरु [भोमे व] मंगल ग्रह तथा पृथ्वीकी तरह [जलिए] कान्तियुक्त है ॥ १२ ॥
भावार्थ-शब्दका स्वभाव गूंजनेकाहै, छोटे पर्वत और गुंवोंमें आवाज करनेपर उसमें प्रतिध्वनि हो उठती है और वह पहली आवाजसे भी