________________
नमो त्यु णं समणस्स भगवओ णायपुत्त-महावीरस्स श्रीमत्सूत्रकृताङ्गसूत्रस्य षष्ठोऽध्यायः
वीरस्तुतिः
श्रीमत्सुधर्माचार्येण गणधरभगवता प्रणीता
श्रीमज्ज्ञातृपुत्रमहावीरजैनसङ्घानुगामिनो हि खर्गीयश्रीमन्महर्षिफकीरचन्द्रजिन्महाराजाधिराजस्य चरणान्तेवासिना पुष्पभिक्षुणा-प्रणीतया संस्कृतहिन्दीभाषान्तर
समुल्लसितया विवृत्या सनाथीकृता
कलकत्तानिवासिना क्षेमचन्द्रश्रावकेण गुर्जरभाषया समलंकृता
साच पाञ्चालदेशान्तर्गतपाटोदीनगरे ज्ञातपुत्रमहावीरजैनसद्धेन प्राकाश्यं नीता
२४६६ वीराब्दे, १९९६ विक्रमसवति, शके १८६१ वत्सरे,
सन १९३९ ई., धनसाहाय्यकर्ता लालामनोहरलाल जैनः कानपुरीयः
मूल्यम् ३) रूप्यकम्